वांछित मन्त्र चुनें
आर्चिक को चुनें

म꣣घो꣡नः꣢ स्म वृत्र꣣ह꣡त्ये꣢षु चोदय꣣ ये꣡ दद꣢꣯ति प्रि꣣या꣡ वसु꣢꣯ । त꣢व꣣ प्र꣡णी꣢ती हर्यश्व सू꣣रि꣢भि꣣र्वि꣡श्वा꣢ तरेम दुरि꣣ता꣢ ॥१६८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥१६८३॥

मन्त्र उच्चारण
पद पाठ

म꣣घो꣡नः꣢ । स्म꣣ । वृत्रह꣡त्ये꣢षु । वृ꣣त्र । ह꣡त्ये꣢꣯षु । चो꣣दय । ये꣢ । द꣡द꣢꣯ति । प्रि꣣या꣢ । व꣡सु꣢꣯ । त꣡व꣢꣯ । प्र꣡णी꣢꣯ती । प्र । नी꣡ती । हर्यश्व । हरि । अश्व । सूरि꣡भिः꣢ । वि꣡श्वा꣢꣯ । त꣣रेम । दुरिता꣢ । दुः꣣ । इता꣢ ॥१६८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1683 | (कौथोम) 8 » 2 » 9 » 2 | (रानायाणीय) 18 » 2 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (हर्यश्व) परस्पर आकर्षण से युक्त व्याप्त सूर्य, चन्द्र, पृथिवी आदि लोकों के स्वामी जगदीश्वर ! आप (मघोनः) धनी मनुष्यों को (वृत्रहत्येषु) जिनमें पापों वा पापी दुष्ट शत्रुओं की हत्या की जाती है, ऐसे देवासुरसङ्ग्रामों में (चोदय) प्रेरित करो, (ये) जो धनी मनुष्य (प्रिया वसु) प्रिय धनों को (ददति) परोपकार के लिए दान करते हैं। (तव प्रणीती) आपके श्रेष्ठ मार्गदर्शन से, हम (सुरिभिः) विद्वान् स्तोताओं सहित (विश्वा दुरिता) सब दुःख, दुर्गुण, दुर्व्यसन आदि को (तरेम) तर जाएँ ॥२॥

भावार्थभाषाः -

व्यक्तियों तथा समाज की उन्नति के लिए धन और दान के साथ पापों का संहार तथा विघ्नों पर विजय भी अपेक्षित होती है ॥२॥ इस खण्ड में परमात्मा, मन और श्रद्धा के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ अठारहवें अध्याय में द्वितीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (हर्यश्व) हरयः परस्पराकर्षणयुक्ताः अश्वाः व्याप्ताः सूर्यचन्द्रपृथिव्यादयो लोकाः यस्य तादृश जगदीश्वर ! त्वम्(मघोनः) तान् धनवतः मनुष्यान् (वृत्रहत्येषु) वृत्राणां पापानां पापिनां दुष्टशत्रूणां वा हत्या विनाशो येषु तेषु देवासुरसंग्रामेषु(चोदय) प्रेरय, (ये) धनवन्तो जनाः (प्रिया वसु) प्रियाणि वसूनि (ददति) परोपकाराय प्रयच्छन्ति। (तव प्रणीति) तव प्रकृष्टया नीत्या, वयम् (सूरिभिः) विद्वद्भिः स्तोतृभिः सह(विश्वा दुरिता) विश्वानि दुरितानि सर्वाणि दुःखदुर्गुणदुर्व्यसनादीनि (तरेम) पारयेम ॥२॥२

भावार्थभाषाः -

व्यक्तीनां समाजस्य चोन्नतये धनेन दानेन च सह पापानां संहारः विघ्नानां विजयश्चाप्यपेक्ष्यते ॥२॥ अस्मिन् खण्डे परमात्मनो मनसः श्रद्धायाश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या।